No module Published on Offcanvas position

Select your language

94. Ritual of awareness of ten glorious Wrathful ones

Library - Canonical work - Tengyur - Comments on tantras

ārī-daśa-krodha-vidyā-vidhi-nāma 

Ritual of awareness of ten glorious Wrathful ones

    I prostrate to the ten glorious Wrathful Ones!
    Draw an eight-spoke chakra on a birch bark or leaf.

    In the east write: 
    namaḥ samanta buddhe bhyo namo muṅgara hastāya caṇḍan maṇḍalā kṣepa kāraya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
    On South:
    namaḥ samanta buddhe bhyo mahā daṇḍa dhara vi vidha sura asura mardana bhūtāna nirmatha dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
    In the West:
    namaḥ samanta buddhe bhyo hulu hulu mahā padma a mr-i tI kuru biṣA Ni dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
    In the north: 
    namaḥ samanta buddhe bhyo namo vajra krodhāya mahā daṁ śṭotkata ghaira vāya vajra sandoha darvāya amṛita kuṇḍali dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
    In a direction that is powerful:
    namaḥ samanta buddhe bhyo oṁ yama daṇḍāya turu turu muru sarva duśṭaṁ māraya māraya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
    In the direction of the fire:
    namaḥ samanta buddhe bhyo namo mahā balāya ucchuśma krodha rājāya sarva nāgānā hridayaṁ tāḍaya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
    In a direction free of truth:
    namaḥ samanta buddhe bhyo nama acala kāṇāya ceṭṭa ceṭā moṭṭa moṭṭa tuṭṭa tuṭṭa gha gha ghātaya ghātaya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
    In the direction of the wind:
    namaḥ samanta buddhe bhyo oṁ ṭakki rājā dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ jaḥ
    In the center of the chakra:
    oṁ sumbhani sumbha hūṁ gṛihṇa gṛihṇa hūṁ gṛihṇāpaya gṛihṇāpaya hūṁ ānaya hoḥ bhagavān vidyā rāja dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ hūṁ phaṭ svāhā
    Draw this mantra to completely surround the chakra:
    namaḥ samanta buddhā nāṁ namaḥ samanta dharmā nāṁ namaḥ samanta saṁghā nāṁ oṁ sitātapatre oṁ vimala oṁ śaṁ kara oṁ pratyaṁ gari vajreṣṇīśa cakri varti sarva yanta mūla karma bandhana tāḍana kīla nambā dhāra kasya kritaṁ yena kena cita kṛitaṁ ta sarva antu cchinda cchinda bhinda bhinda ciri ciri giri giri mara mara hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ phaṭ phaṭ phaṭ āṭṁā rakṣaṁ pra yogeśu yantra mantra dhinā śenaṁ bā hūṁ vidhyā gitaṁ kṛitvāṁ trailokyai dnana pilaṁ ghate
    Thus ends the ritual of awareness of the ten glorious Wrathful Ones. 
    Compiled by Pandita Jairtari. In the great temple Pal Therpa Ling translated, having received the monk Shakya Nyima Gyaltshen Pal Zangpo from the words of the great grammar scholar Jaitakarnnali. 
    Translated by Lama Karma Paljor (O.E.Filippov). 

Make an donate on the page: Project support

We use cookies

We use cookies on our website. Some of them are essential for the operation of the site, while others help us to improve this site and the user experience (tracking cookies). You can decide for yourself whether you want to allow cookies or not. Please note that if you reject them, you may not be able to use all the functionalities of the site.