No module Published on Offcanvas position

Выберите язык

914. Благородное [учение]. Дхарани Нилакантхи

Библиотека - Канонические работы - Кангьюр - Дхарани

Дхарани благородного Нилакантхи

    Склоняюсь пред Тремя Драгоценностями! Склоняюсь пред Благословенным, Истинносущим, Архатом, истинно совершенным Просветлённым Амитабхой! Склоняюсь пред бодхисаттвой-махасаттвой Ваджрапани! Склоняюсь пред тобой, святой Авалокитешвара, что обладает великим состраданием! Пусть мной действительно будет обретен глаз великой мудрости!
    Склоняюсь пред обладающим великим состраданием, святым Авалокитешварой! Пусть я смогу полностью защищать всех живых существ!
    Склоняюсь пред тобой, святой Авалокитешвара, что обладает великим состраданием! Пусть я быстро обрету мастерство в методах!
    Склоняюсь пред тобой, святой Авалокитешвара, что обладает великим состраданием! Пусть я быстро погружусь в сферу великой мудрости!
    Склоняюсь пред тобой, святой Авалокитешвара, что обладает великим состраданием! Пусть я быстро выйду из океана страдания!
    Склоняюсь пред тобой, святой Авалокитешвара, что обладает великим состраданием! Пусть я быстро обрету путь и буду обладать основой магических способностей!
    Склоняюсь пред тобой, святой Авалокитешвара, что обладает великим состраданием! Пусть я быстро взберусь на гору нирваны!
    Склоняюсь пред тобой, святой Авалокитешвара, что обладает великим состраданием! Пусть я быстро войду в дом необусловленного!
    Склоняюсь пред тобой, святой Авалокитешвара, что обладает великим состраданием! Пусть я быстро стану един с телом Учения! Пусть всякий раз, когда буду подниматься на гору мечей, будут разрушены ловушки горы мечей! Пусть всякий раз, когда я вступлю на пылающую землю, для меня пылающая земля станет несуществующей! Пусть всякий раз, когда я вступлю на адский путь живых существ, адские миры в силу природы освободятся от живых существ! Пусть каждый раз, когда приду в мир Ямы, голодные духи сгорят сами! Пусть каждый раз, когда вступлю в страну асуров, их умы подчинятся сами! Пусть каждый раз, когда попаду к животным, естественно обрету присущую великую мудрость!

    namo ratna trayāya namo ārya avalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya sarva bandhana cchedana kārāya sarva pāpa samudro cchoṣana karāya sarva vyādhi praśamana karāya sarva ityu padrava vināśana karāya sarva bhaye ṣutāraṇāya tasya nāma skṛtvā idaṁ ārya avalokiteśvarāya tava nīlakaṇṭha nāma parama hṛdayaṁ āvartaya iṣyāmi sarva artha sādhanan śubha cetanaṁ yan sarva bhūtā nāṁ pāpa mārga viśodhakaṁ tadyathā āloke āloke āloka adhivati lokāti krānte ehyehi mahābodhisatva he bodhisatva he mahābodhisatva he priyabodhisatva he mahākāruṇika mahāsmara hṛdayaṁ ehyehi ārya avalokiteśvarāya parama maitri citta kāruṇika kuru kuru karma sādhaya sādhaya vidyāna dehi dehime raṁga maṁgama vihaṅgama siddha yogīśvara dhuru dhuru vīryante mahāviryānte dhara dhara dharendreśvara cala cala vimalamūrte ārya avalokiteśvara kṛṣṇā jina jaṭā mukuṭā alaṁkṛta śarīra lamba pralamba vilamba mahā siddha vidyādhara bala bala mahābala mala mala mahāmala cala cala mahācala kṛṣṇa varṇa kṛṣṇa pakṣa kṛṣṇa vāśanirghātana he padma hāsta cara cara niścareśvare kṛṣṇa sarva kṛtayajño pavīta ehyehi mahāvīra mahā vārāhamukha tripura dahaneśvara nārāyaṇa rūpa bala vegadhari he nīlakaṇṭha ehyehi mahā hala hala viṣa nirjita lokasya rāga viṣa vināśana dveṣa viṣa vināśana moha viṣa vināśana nirmokṣaṇa hulu hulu mahā hulu hare mahāpadma nābhi sara sara siri siri suru suru budhya budhya bodhaya bodhaya bodhaya amitaba nīlakaṇṭha ehyehi vāmasthita mahā siṁhamukha hasa hasa muñca muñca mahā ṭṭaṭṭa hāsya ehyehi mahāsiddha yogīśvara bhaṇa bhaṇa vācana sādhaya sādhaya vidhyāṁ smara smara tvambhaga baṁ taṁ lokānupi lokitaṁ tathāgataṁ dehi dehi me dirśanaṁ kāmasya darśanaṁ prasādhaya me svāhā siddhāya svāhā mahā siddhāya svāhā siddha yogīśvarāya svāhā nīlakaṇṭhāya svāhā vārāhamukhāya svāhā siṁhamukhāya svāhā mahā nara siṁhamukhāya svāhā vajra hastāya svāhā mahā vajra hastāya svāhā siddhi vidyādharāya svāhā mahāsiddha vidyādharāya svāhā padma hastāya svāhā mahāpadma hastāya svāhā kṛṣṇā sarva kṛtayajño dhara vīhāya svāhā mahā māla mukuṭa dharāya svāhā cakrāyudha dharāya svāhā śaṁkha śabda nirṇṭā dana karāya svāhā bodhana karāya svāhā vāmasthita skandha deśa kṛṣṇa jināya svāhā vyaghra carmani vāsanāya svāhā lokeśvarāya svāhā mahā yoginī śvarāya svāhā sarva siddhe śvarāya svāhā rakṣa rakṣa maṁ svāhā kuru rakṣa mūrtīnāṁ svāhā nama ārya avalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya siddhyantu me mantra padeni svāhā

    Так завершается дхарани благородного Нилакантхи.
    На русский язык переводил лама Карма Палджор (Филиппов О.Э.).

We use cookies

We use cookies on our website. Some of them are essential for the operation of the site, while others help us to improve this site and the user experience (tracking cookies). You can decide for yourself whether you want to allow cookies or not. Please note that if you reject them, you may not be able to use all the functionalities of the site.