No module Published on Offcanvas position

Выберите язык

915 Благородное [учение]. Дхарани Авалокитешвары-Хаягривы

Библиотека - Канонические работы - Кангьюр - Дхарани

ārya-avalokiteśvara-haya grīva dhāraṇī

Благородное [учение]. Дхарани Авалокитешвары-Хаягривы

    Простираюсь перед всеми Просветлёнными и бодхисаттвами!

    namo ratna trayāya nama ārya avalokiteśvarāya bodhisatvāya mahāsatvāya mahā kāruṇikāya sarva satve bhyaḥ sanā gatine namaḥ sarva satva bhyaḥ sana apa hariṇi namaḥ sarva satva bhayottaraṇāya namaḥ sarva bhava praśamana karāya namaḥ sarva satva bodhi cikita saṁkarāya namaḥ sarva bandhana cchedana karāya namaḥ sarva duḥkha praśamana karāya namaḥ sarva andhakara vidhamana karāya namaḥ sarva vidyā rāja paśa prāptaye mahā yoga yogīśvarāya tasya nama skṛitvā idaṁ ārya avalokiteśvara mukhoṅgīrṇaṁ ṛiṣi vidadā deva nāga yakṣa rakṣasa śākya brahmā lokapāla viṣṇu maheśvara nārāyāṇa skandha kubera asurendra matṛigaṇa namaḥ kṛitaṁ vajra khura sahiyaṁ hayagrīva brahma parama hṛidaya māvarta yiṣṭhami avaprame yārha sadhakana ava hyaṁ sarva bhūtā nāṁ sarva bighnāṁ vināyakaṁ amoghaṁ sarva karma ṇaṁ viśānañca vināyakaṁ tadyathā oṁ tarula tarula vitarula vitarula sarva viṣagha taka sarva bhūta vidravaka jvalita anala visphulaṅgi aṭṭa hāsa kesara atavā pravitaka yaṁ vajra khura niraga tita calita vāsu dātala vajrod śvasita hāsi tama ruto kṣati praśa mankara para duṣṭa bighṇāṁ sambha kṣaṇa kara sva viddho padeśa kara parama śānti kara buddha buddha bhodha yamite bhaga bāṁ hayagrīva sarva vidyā hṛidayam avarta yiṣyāmi khāda khāda mahā raudra mantrana rakṣa rakṣa ātma svahitāna mantrana siddha siddha sarva karme ṣume siddhe dehi dehi āviśa āviśa praviśa praviśa sarva grahe ṣu aprati hata dhuna dhuna vidhuna vidhuna matha matha pramatha pramatha sarva varopa grama kṛityaka khordo durlaṁ grita muśika viśa kara viśa daṁṣṭha viṣa cūrṇayo abhicāra viśaka raṇa siddha añjana cakṣur mohana citta vākṣe pana kara nitya apara prekṣaṇa trāsaya trāsaya mahā bodhisatva riddhya daṁṣṭa ṇena sarva bhaye bhyaḥ satvā nāṁ rakṣa rakṣa mama buddha dharma saṅgha anu jñā taṁ me karma śīghraṁ kuru kuru phaṭ hayagrīva phaṭ vajra khurāya phaṭ vajra daṁṣṭrotkaṭa bhaya bhira vāya phaṭ varmaṁ trāna nā śana karāya phaṭ para duṣṭa bighnāṁ baṁ bhakṣaṇa karāya phaṭ sarva grahot sādhana karāya phaṭ sarva grahe ṣu aprati hatāya phaṭ paṭala mulāya phaṭ yeko cita mama ahite ṣina kaye kraminti manta yantra  yamānti juhvan tikā khordi kurvanti tana sarva nava dami khena vā kritāya phaṭ namaḥ sarva duṣṭa grahotsāe dhanaya hayagrīvāya siddhyanu mantra padaiḥ svāhā oṁ amṛitod bhavāya hūṁ phaṭ phaṭ svāhā oṁ namo hayā ya svāhā oṁ namo viśva mūrtaye svāhā namaḥ sarva satvānī siddhāntu mantra padāya svāhā

    Так завершается дхарани Благородного Авалокитешвары-Хаягривы. На русский язык перевел лама Карма Палджор (Филиппов О.Э.).

We use cookies

We use cookies on our website. Some of them are essential for the operation of the site, while others help us to improve this site and the user experience (tracking cookies). You can decide for yourself whether you want to allow cookies or not. Please note that if you reject them, you may not be able to use all the functionalities of the site.