Library - Tengyur - Comments on tantras
ārī-daśa-krodha-vidyā-vidhi-nāma
The ritual of leading the Ten Glorious Wrathful Ones
I prostrate myself before the ten glorious Wrathful Ones!
Draw a chakra with eight spokes on a birch bark or leaf.
In the east write:
namaḥ samanta buddhe bhyo namo muṅgara hastāya caṇḍan maṇḍalā kṣepa kāraya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
In the south:
namaḥ samanta buddhe bhyo mahā daṇḍa dhara vi vidha sura asura mardana bhūtāna nirmatha dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
In the west:
namaḥ samanta buddhe bhyo hulu hulu mahā padma a mr-i tI kuru biṣA Ni dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
In the north:
namaḥ samanta buddhe bhyo namo vajra krodhāya mahā daṁ śṭotkata ghaira vāya vajra sandoha darvāya amṛita kuṇḍali dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
In the direction possessing power:
namaḥ samanta buddhe bhyo oṁ yama daṇḍāya turu turu muru sarva duśṭaṁ māraya māraya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
In the direction of fire:
namaḥ samanta buddhe bhyo namo mahā balāya ucchuśma krodha rājāya sarva nāgānā hridayaṁ tāḍaya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
In the direction free from truthfulness:
namaḥ samanta buddhe bhyo nama acala kāṇāya ceṭṭa ceṭā moṭṭa moṭṭa tuṭṭa tuṭṭa gha gha ghātaya ghātaya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
In the direction of the wind:
namaḥ samanta buddhe bhyo oṁ ṭakki rājā dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ jaḥ
In the center of the chakra:
oṁ sumbhani sumbha hūṁ gṛihṇa gṛihṇa hūṁ gṛihṇāpaya gṛihṇāpaya hūṁ ānaya hoḥ bhagavān vidyā rāja dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ hūṁ phaṭ svāhā
Draw this mantra to completely encircle the chakra:
namaḥ samanta buddhā nāṁ namaḥ samanta dharmā nāṁ namaḥ samanta saṁghā nāṁ oṁ sitātapatre oṁ vimala oṁ śaṁ kara oṁ pratyaṁ gari vajreṣṇīśa cakri varti sarva yanta mūla karma bandhana tāḍana kīla nambā dhāra kasya kritaṁ yena kena cita kṛitaṁ ta sarva antu cchinda cchinda bhinda bhinda ciri ciri giri giri mara mara hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ phaṭ phaṭ phaṭ āṭṁā rakṣaṁ pra yogeśu yantra mantra dhinā śenaṁ bā hūṁ vidhyā gitaṁ kṛitvāṁ trailokyai dnana pilaṁ ghate
Thus concludes the ritual of realization-guidance of the ten glorious Wrathful Ones.
Compiled by Pandita Jairtari. In the great temple of Pal Therpa Ling translated, received from the words of the great grammar expert Jaitakarnali by the monk Shakya Nyima Gyaltshen Pal Zangpo.
It was translated by Karma Paljor (O.E. Filippov).