Библиотека - Тенгьюр - Комментарии на тантры
ārī-daśa-krodha-vidyā-vidhi-nāma
Ритуал ведения десяти славных гневных
Простираюсь перед десятью славными Гневными!
Нарисуй чакру с восемью спицами на березовой коре или листе.
На востоке напиши:
namaḥ samanta buddhe bhyo namo muṅgara hastāya caṇḍan maṇḍalā kṣepa kāraya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
На юге:
namaḥ samanta buddhe bhyo mahā daṇḍa dhara vi vidha sura asura mardana bhūtāna nirmatha dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
На западе:
namaḥ samanta buddhe bhyo hulu hulu mahā padma a mr-i tI kuru biṣA Ni dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
На севере:
namaḥ samanta buddhe bhyo namo vajra krodhāya mahā daṁ śṭotkata ghaira vāya vajra sandoha darvāya amṛita kuṇḍali dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
В направлении, обладающем могуществом:
namaḥ samanta buddhe bhyo oṁ yama daṇḍāya turu turu muru sarva duśṭaṁ māraya māraya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
В направлении огня:
namaḥ samanta buddhe bhyo namo mahā balāya ucchuśma krodha rājāya sarva nāgānā hridayaṁ tāḍaya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
В направлении, свободном от истинности:
namaḥ samanta buddhe bhyo nama acala kāṇāya ceṭṭa ceṭā moṭṭa moṭṭa tuṭṭa tuṭṭa gha gha ghātaya ghātaya dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ phaṭ
В направлении ветра:
namaḥ samanta buddhe bhyo oṁ ṭakki rājā dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ kuru hūṁ jaḥ
В центре чакры:
oṁ sumbhani sumbha hūṁ gṛihṇa gṛihṇa hūṁ gṛihṇāpaya gṛihṇāpaya hūṁ ānaya hoḥ bhagavān vidyā rāja dhāra kasya rakṣaṁ śāntiṁ puṣṭiṁ hūṁ phaṭ svāhā
Нарисуй эту мантру, чтобы полностью окружить чакру:
namaḥ samanta buddhā nāṁ namaḥ samanta dharmā nāṁ namaḥ samanta saṁghā nāṁ oṁ sitātapatre oṁ vimala oṁ śaṁ kara oṁ pratyaṁ gari vajreṣṇīśa cakri varti sarva yanta mūla karma bandhana tāḍana kīla nambā dhāra kasya kritaṁ yena kena cita kṛitaṁ ta sarva antu cchinda cchinda bhinda bhinda ciri ciri giri giri mara mara hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ phaṭ phaṭ phaṭ āṭṁā rakṣaṁ pra yogeśu yantra mantra dhinā śenaṁ bā hūṁ vidhyā gitaṁ kṛitvāṁ trailokyai dnana pilaṁ ghate
Так завершается ритуал осознавания-ведения десяти славных Гневных.
Составил пандита Джаиртари. В великом храме Пал Тхерпа Линг перевел, получив со слов великого знатока грамматики Джаитакарннали монах Шакья Ньима Гьялцхен Пал Зангпо.
На русский язык переводил Карма Палджор (Филиппов О.Э.).